H 131-9 Śiśupālavadha

Manuscript culture infobox

Filmed in: H 131/9
Title: Śiśupālavadha
Dimensions: 33 x 5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:

Reel No. H 131-9

Title Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.0 x 5.0 cm

Binding Hole

Folios 61

Lines per Folio 5

Foliation figures in the right margins of the verso

Place of Deposite B. R. Bajrācārya

Accession No. 1778

Manuscript Features

There a short comments on the text in the form of marginal notes.

Missing folios: 20, 31-34, 37, 39, 43, 47-54, 67, 68, 72, 74, 77-90, 92, 95.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

śriyaḥ patiḥ śrīmati<ref name="ftn1">in the margin: śrī trivarggasaṃpattau</ref> śāsituṃ<ref name="ftn2">in the margin: jagatām ājñān tārayituṃ (?)</ref> jagaj jagannivāso vasudevasadmani |
vasan dadarśā<ref name="ftn3">in the margin: dṛṣṭavān</ref>vatarantam<ref name="ftn4">in the margin: adhaḥ patantaṃ </ref> ambarād dhiraṇyagarbbhāṅgabhuvam muniṃ hariḥ ||

gatan tiraścīnam anūrusāratheḥ prasiddham ūrddha(!)jvalanaṃ havirbhujaḥ |
pataty adho dhāma visāri sarvataḥ kim etad ity ākulam īkṣitañ janaiḥ ||

navān adho dho bṛhataḥ payodharān samūḍhakarpūraparāgapāṇḍuram |
kṣaṇaṃ kṣaṇotkṣiptagajedra(!)kṛttinā sphuṭopamaṃ bhūtiśitena śambhunā ||

cayas tviṣām ity avadhāritaṃ purā tataḥ śarīrīti vibhāvitākṛtiṃ |
vibhuvibhaktāvayavaṃ (pumān) iti +mād amuṃ nārada +ty abodhi saḥ || (fol. 1v1-4)

<references/>


«Sub-Colophons»

śiśupālavadhe mahākāvye nāradasambhāṣaṇo nāma sarggaḥ || ❁ || (fol. 7r3-4)

śiśupālavadhe mahākāvye mantro nāma dvitīyaḥ sarggaḥ || ❁ || (fol. 13v4-5)

śiśupālavadhe mahākāvye purīprasthāno nāma (fol. 19v5)

śiśupālavadhe mahākāvye raivatavarṇṇano nāma caturthaḥ sarggaḥ || || (fol. 25r5)

iti śiśupālavadhe mahākāvye caṃdrodayapradoṣavarṇṇano nāma navamaḥ sarggaḥ || || (fol. 56r5)

iti śiśupālavadhe mahākāvye madavibhramo nāma daśamaḥ sarggaḥ || ❁ || (fol. 62v5-63r1)

iti śiśiśu(!)pālavadhe mahākāvye pra(bhā)varṇṇano nāmaikādaśamaḥ sarggaḥ || || (fol. 69r5-69v1)

śiśupālavadhe mahākāvye yudhiṣṭhirasamāgamo nāma trayodaśaḥ sarggaḥ || ❁ || (fol. 91v2)


End

(eṣa) dāśarathibhūyam etya ca dhva(ṃ)sitoddhatadaśānanām api |
rākṣasīm akṛta rakṣita(pra)jas tejasādhikavibhīṣaṇāṃ purīṃ ||

niprahaṃtum amareśavidviṣām arthitaḥ svayam atha svayaṃbhuvā |
saṃprati śrayati sūnutām ayaṃ kāśyapasya vasudevarūpiṇaḥ ||

tāta nodadhiviloḍanaṃ prati tvadvinādya vayam utsahāmahe |
yaḥ surair api suraughavallabho vallavaiś ca jagade jagatpatiḥ || (fol. 97v3-5)

Microfilm Details

Reel No. H 131/9

Date of Filming 05-10-1977

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 18-05-2009