H 131-9 Śiśupālavadha
Manuscript culture infobox
Filmed in: H 131/9
Title: Śiśupālavadha
Dimensions: 33 x 5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:
Reel No. H 131-9
Title Śiśupālavadha
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 33.0 x 5.0 cm
Binding Hole
Folios 61
Lines per Folio 5
Foliation figures in the right margins of the verso
Place of Deposite B. R. Bajrācārya
Accession No. 1778
Manuscript Features
There a short comments on the text in the form of marginal notes.
Missing folios: 20, 31-34, 37, 39, 43, 47-54, 67, 68, 72, 74, 77-90, 92, 95.
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya ||
śriyaḥ patiḥ śrīmati<ref name="ftn1">in the margin: śrī trivarggasaṃpattau</ref> śāsituṃ<ref name="ftn2">in the margin: jagatām ājñān tārayituṃ (?)</ref> jagaj jagannivāso vasudevasadmani |
vasan dadarśā<ref name="ftn3">in the margin: dṛṣṭavān</ref>vatarantam<ref name="ftn4">in the margin: adhaḥ patantaṃ </ref> ambarād dhiraṇyagarbbhāṅgabhuvam muniṃ hariḥ ||
gatan tiraścīnam anūrusāratheḥ prasiddham ūrddha(!)jvalanaṃ havirbhujaḥ |
pataty adho dhāma visāri sarvataḥ kim etad ity ākulam īkṣitañ janaiḥ ||
navān adho dho bṛhataḥ payodharān samūḍhakarpūraparāgapāṇḍuram |
kṣaṇaṃ kṣaṇotkṣiptagajedra(!)kṛttinā sphuṭopamaṃ bhūtiśitena śambhunā ||
cayas tviṣām ity avadhāritaṃ purā tataḥ śarīrīti vibhāvitākṛtiṃ |
vibhuvibhaktāvayavaṃ (pumān) iti +mād amuṃ nārada +ty abodhi saḥ || (fol. 1v1-4)
<references/>
«Sub-Colophons»
śiśupālavadhe mahākāvye nāradasambhāṣaṇo nāma sarggaḥ || ❁ || (fol. 7r3-4)
śiśupālavadhe mahākāvye mantro nāma dvitīyaḥ sarggaḥ || ❁ || (fol. 13v4-5)
śiśupālavadhe mahākāvye purīprasthāno nāma (fol. 19v5)
śiśupālavadhe mahākāvye raivatavarṇṇano nāma caturthaḥ sarggaḥ || || (fol. 25r5)
iti śiśupālavadhe mahākāvye caṃdrodayapradoṣavarṇṇano nāma navamaḥ sarggaḥ || || (fol. 56r5)
iti śiśupālavadhe mahākāvye madavibhramo nāma daśamaḥ sarggaḥ || ❁ || (fol. 62v5-63r1)
iti śiśiśu(!)pālavadhe mahākāvye pra(bhā)varṇṇano nāmaikādaśamaḥ sarggaḥ || || (fol. 69r5-69v1)
śiśupālavadhe mahākāvye yudhiṣṭhirasamāgamo nāma trayodaśaḥ sarggaḥ || ❁ || (fol. 91v2)
End
(eṣa) dāśarathibhūyam etya ca dhva(ṃ)sitoddhatadaśānanām api |
rākṣasīm akṛta rakṣita(pra)jas tejasādhikavibhīṣaṇāṃ purīṃ ||
niprahaṃtum amareśavidviṣām arthitaḥ svayam atha svayaṃbhuvā |
saṃprati śrayati sūnutām ayaṃ kāśyapasya vasudevarūpiṇaḥ ||
tāta nodadhiviloḍanaṃ prati tvadvinādya vayam utsahāmahe |
yaḥ surair api suraughavallabho vallavaiś ca jagade jagatpatiḥ || (fol. 97v3-5)
Microfilm Details
Reel No. H 131/9
Date of Filming 05-10-1977
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 18-05-2009